
दैनिक इंडिया न्यूज़ लक्ष्मणपुरम्, ६ सितम्बर २०२४: संस्कृतभारत्याः अवधप्रान्तेन संस्कृतभाषायाः उन्नयनं तथा संस्कृतसम्भाषणं प्रोत्साहितुम् एकः भव्यः कार्यशाला आयोजिता। एषा कार्यशाला नूतनशिक्षानीतौ २०२४ अन्तर्गत संस्कृतभाषायाः प्रसारम् एवं पाठ्यक्रमेषु तस्याः महत्त्वं प्रति एकाग्रतया समर्पिता आसीत्। अखिलभारतीयसंपर्कप्रमुखेन श्रीशदेवपूजारिणा नेतृत्त्वे आयोजिता, एषा कार्यशाला विविधविद्वत्सु, छात्रेषु, अध्यापकेषु च उत्साहेन सम्पन्ना।
नूतना शिक्षा नीति च भारतीयज्ञानपरंपरा

कार्यशालायां राममनोहरलोहमेडिकल् आर्युविज्ञानसंस्थानस्य आचार्यद्वयं डॉ॰ सी एम सिंह, डॉ॰ विक्रम सिंह च उपस्थितौ स्याताम्। भारतीयशिक्षापद्धतेः च नवनीतानया शिक्षानीत्यां संस्कृतस्य महत्त्वे चर्चायामभवद्। श्रीशदेवपूजारिणा उक्तं यत्, “संस्कृतभाषायाः पुनरुत्थानं राष्ट्रीयपहिचानां च भारतीयसंस्कृतिकगौरवं संवर्धयितुं आवश्यकं अस्ति।” सः प्रयासं प्राचीनज्ञानपरम्परायाः पुनरुद्धारसोपानं सञ्ज्ञातवान्।
संस्कृतशिक्षकानां नियुक्तिः पाठ्यक्रमस्य च परिवर्तनम्

कार्यक्रमे एस आर समूहसंस्थापनस्य अध्यक्षेन पवनसिंहेन चौहानेन (विधानपरिषद्सदस्यः) च प्रमुखैः संस्कृतशिक्षकानां नियुक्तेः च पाठ्यक्रमे भारतीयज्ञानपरंपरायाः आधारकं परिवर्तनं विषये विमर्शः जातः। श्रीशदेवपूजारिणा उक्तं यत्, “नूतना शिक्षानीतिः २०२४ मध्ये संस्कृतस्य समावेशनं भारतीयसंस्कृतिं पुनः प्रतिष्ठापयितुम् अत्युत्तमः पथः अस्ति।”
संस्कृतकार्यशाला: ख्वाजा मोइनुद्दीन चिश्ती भाषाविश्वविद्यालये

ख्वाजा मोइनुद्दीन चिश्ती भाषाविश्वविद्यालये अपि कार्यशाला आयोजिता, यत्र प्रमुखाध्यापकाः छात्राश्च भागं स्वीकृतवन्तः। तस्य विश्वविद्यालयस्य कुलपतिना नरेन्द्रबहादुरसिंहेन नूतनशिक्षानीतेः अन्तर्गतं संस्कृतभाषायाः महत्त्वं च प्राच्यसंस्कृतग्रन्थानां उपयोगिता चर्चिता। श्रीशदेवपूजारिणा संस्कृतसम्भाषणस्य महत्त्वं शिक्षकेभ्यः सम्प्रेषितं तथा तेषां प्रश्नानां समाधानं कृतम्।
संस्कृतभाषायाः पुनरुत्थानं च युवापीडायाः संबन्धः

कार्यक्रमसमाप्तौ संस्कृतभारत्याः अवधप्रान्तस्य सम्पर्कप्रमुखेण जितेन्द्रप्रतापसिंहेन संस्कृतस्य विषये विश्वासस्य उत्थापनं प्रवदन्, सः संस्कृतया राष्ट्रवादीचिन्तनस्य जागरणं सम्भाव्यमिति उद्धोषितवान्। एषा कार्यशाला संस्कृतभाषायाः प्रति नूतनचेतनां विद्वत्सु युवेषु च प्रेरितवती अस्ति।
प्रमुखव्यक्तीनां सम्मानः

कार्यक्रमे प्रमुखातिथीनां अंगवस्त्रैः चिह्नैः च सत्कारः कृतः। संस्कृतभारत्याः अवधप्रान्ताध्यक्षः शोभनलालुकिलः, क्षेत्रीयसंघटनमन्त्री प्रमोदपण्डितः अन्ये च गणमान्याः आयोजने अतिविशेषं योगदानं दत्तवन्तः।
संस्कृतभाषायाः उज्ज्वलभविष्यं
संस्कृतउन्नयनं सम्भाषणं च आधृतायाम् अस्मिनकार्यशालायां स्पष्टं अभवत् यत् संस्कृतभाषायाः भविष्यं अत्यन्तं उज्ज्वलम् अस्ति। नूतना शिक्षानीतिः अन्तर्गतं संस्कृतं पाठ्यक्रमे समावेश्य भारतीयज्ञानपरंपरायाः युवापीडायाः सम्बन्धं कर्तुं सार्थकप्रयासाः कृतवन्तः।